E 1685-4 Śivasūtra

Manuscript culture infobox

Filmed in: E 1685/4
Title: Śivasūtra
Dimensions: 31.5 x 11.5 cm x 7 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.:
Remarks:


Reel No. E 1685-4

Title Śivasūtra

Remarks with a commentary

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 31.5 x 11.5 cm

Binding Hole -

Folios 7

Lines per Folio 9

Foliation figures in the upper left margin of the verso

Owner / Deliverer Dharma Vajrācārya

Place of Deposite Kathmandu


Manuscript Features

The sūtras are placed in the middle of the pages, the commentary below and above them.

The akṣaras ya and pa are often confused, the same is true for na and ta and u and ū. Apart from that the writing is very clear.

Excerpts

Beginning

yadā tv āgatām apy amitasiddhiṃ khilīṣkṛtya parām eva sthitim avapṛdhnāti(?) yogī tatas tad atra mudrāmaṃtravīryāsādane gṛhāṇany(?) upadiśati tātvikam artham iti guruḥ so tra vyāptipradarśakatvenopāyaḥ tasyād(!) guroḥ prasannāt 28 na vidyāmātṛkāparenyāmnāyasūcitaprabhāvāyā mātṛkāyāḥ saṃbaṃdhinaś cakrasya proktānuttarānandecchādiśaktisamūhasya cidānandaghanasvarūpasamāveśamayaḥ samyagbodho bhavati 29 sarvair yat pramātṛtvenābhiṣaktaṃ sthūlasūkṣmādirūpaṃ śarīraṃ tan mahāyoginaḥ parasmiṃś cidagnau hūyamānaṃ haviḥ śarīraṃ pramātṛtāpraśamanena sadaiva cinmā(ru)tābhiniviṣṭatvāt 30 īdṛśasyāsya mātṛkācakrasaṃbodhavato yet(!) pūrvaṃ jñānaṃ baṃdha ity uktaṃ tad adyamānatvāt grasyamānatvā(!) yogīnām annaṃ atha ca yat svarūpavimarśātmakaṃ jñānaṃ tad asyānnaṃ pūrṇaparitṛptikāritayā svātmaviśrāṃtihetūḥ śiṣyasya bhavatīti śeṣaḥ 31 proktajñānasphārarūpāyāḥ śuddhavidyāyāḥ saṃhāre nimajjate tadutthasya kramāt kraman yaṃ kṛtavijñāsaṃskārasya svaprabhedamapasya(!) vikalpaprapaṃcarūpasya darśanaṃ sphuṭam undhuj(?)janaṃ bhavati evaṃ citaṃ maṃtraṃ ity ataḥ prabhṛti maṃtravīryamudrāvīryānusaṃdhipradhānaṃ etc. (fol. 6v1-4,6-9)

gurūr(!) ūpāyaḥ(!) 28 mātṛkācakrasaṃbodhaḥ 29 śarīraṃ haviḥ 30 jñānam annam 31 vidyāsaṃhāre tadutthasvama(!)darśanam 32 (fol. 6v5)

vicitayan(!) yaṃ samāveśam āpnoti śāktaḥ stotrādhidhīyate ity āmnānaṃ(!) śāktopāyaṃ vi(cintyā)vadhānāvaliptaṃ pratividhā saṃhāre (fol. 6v in the margin)


End

evam īdṛśasya yogaphalaṃ darśayan prakaraṇam upasaṃharati , caitanyātmanaḥ svarūpād uditasyāsya viśvasya bhūyaḥ punar vigalitabhedasaṃskārātmanā vāhulyena ca pratītimelanam caitanyābhimukhyena mīlanaṃ punar api caitanyātmasvarūpamīlanarūpaṃ parayogābhiniviṣṭasya yogino bhavati , bhūyaḥ syād ity abhidadhatopamāśayaḥ ya(!) chivanatvam(!) asya yogino nāpūrvam 'api(!) tu svabhāva eva kevalaṃ māyāśaktyutthāpitasvavikalpadaurātmyād bhāsanam api tatrāyāṃ pratyayaṃ duṣṭaṃ kṣaya ity asyotkopāya pradarśanakrameṇa tadevābhivyajyata iti śivam 76 śu (fol. 12r3-4,6-8)

bhūyaḥ syāt pratimīlanam 76 iti śrīśivasūtre ghāṇav(!)opāyaprakāśanaṃ tṛtīya unmeṣaḥ 3 samāptim(!) idaṃ sūtravivaraṇam iti śivam (fol. 12r5)


Microfilm Details

Reel No. E 1685/4

Date of Filming 16-07-1984

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 23-01-2008